Declension table of ?pratītimat

Deva

MasculineSingularDualPlural
Nominativepratītimān pratītimantau pratītimantaḥ
Vocativepratītiman pratītimantau pratītimantaḥ
Accusativepratītimantam pratītimantau pratītimataḥ
Instrumentalpratītimatā pratītimadbhyām pratītimadbhiḥ
Dativepratītimate pratītimadbhyām pratītimadbhyaḥ
Ablativepratītimataḥ pratītimadbhyām pratītimadbhyaḥ
Genitivepratītimataḥ pratītimatoḥ pratītimatām
Locativepratītimati pratītimatoḥ pratītimatsu

Compound pratītimat -

Adverb -pratītimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria