Declension table of ?pratītātman

Deva

NeuterSingularDualPlural
Nominativepratītātma pratītātmanī pratītātmāni
Vocativepratītātman pratītātma pratītātmanī pratītātmāni
Accusativepratītātma pratītātmanī pratītātmāni
Instrumentalpratītātmanā pratītātmabhyām pratītātmabhiḥ
Dativepratītātmane pratītātmabhyām pratītātmabhyaḥ
Ablativepratītātmanaḥ pratītātmabhyām pratītātmabhyaḥ
Genitivepratītātmanaḥ pratītātmanoḥ pratītātmanām
Locativepratītātmani pratītātmanoḥ pratītātmasu

Compound pratītātma -

Adverb -pratītātma -pratītātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria