Declension table of ?pratīpadīpaka

Deva

NeuterSingularDualPlural
Nominativepratīpadīpakam pratīpadīpake pratīpadīpakāni
Vocativepratīpadīpaka pratīpadīpake pratīpadīpakāni
Accusativepratīpadīpakam pratīpadīpake pratīpadīpakāni
Instrumentalpratīpadīpakena pratīpadīpakābhyām pratīpadīpakaiḥ
Dativepratīpadīpakāya pratīpadīpakābhyām pratīpadīpakebhyaḥ
Ablativepratīpadīpakāt pratīpadīpakābhyām pratīpadīpakebhyaḥ
Genitivepratīpadīpakasya pratīpadīpakayoḥ pratīpadīpakānām
Locativepratīpadīpake pratīpadīpakayoḥ pratīpadīpakeṣu

Compound pratīpadīpaka -

Adverb -pratīpadīpakam -pratīpadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria