Declension table of pratīpāśva

Deva

MasculineSingularDualPlural
Nominativepratīpāśvaḥ pratīpāśvau pratīpāśvāḥ
Vocativepratīpāśva pratīpāśvau pratīpāśvāḥ
Accusativepratīpāśvam pratīpāśvau pratīpāśvān
Instrumentalpratīpāśvena pratīpāśvābhyām pratīpāśvaiḥ
Dativepratīpāśvāya pratīpāśvābhyām pratīpāśvebhyaḥ
Ablativepratīpāśvāt pratīpāśvābhyām pratīpāśvebhyaḥ
Genitivepratīpāśvasya pratīpāśvayoḥ pratīpāśvānām
Locativepratīpāśve pratīpāśvayoḥ pratīpāśveṣu

Compound pratīpāśva -

Adverb -pratīpāśvam -pratīpāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria