Declension table of ?pratīkavat

Deva

MasculineSingularDualPlural
Nominativepratīkavān pratīkavantau pratīkavantaḥ
Vocativepratīkavan pratīkavantau pratīkavantaḥ
Accusativepratīkavantam pratīkavantau pratīkavataḥ
Instrumentalpratīkavatā pratīkavadbhyām pratīkavadbhiḥ
Dativepratīkavate pratīkavadbhyām pratīkavadbhyaḥ
Ablativepratīkavataḥ pratīkavadbhyām pratīkavadbhyaḥ
Genitivepratīkavataḥ pratīkavatoḥ pratīkavatām
Locativepratīkavati pratīkavatoḥ pratīkavatsu

Compound pratīkavat -

Adverb -pratīkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria