Declension table of pratīkṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīkṣyā | pratīkṣye | pratīkṣyāḥ |
Vocative | pratīkṣye | pratīkṣye | pratīkṣyāḥ |
Accusative | pratīkṣyām | pratīkṣye | pratīkṣyāḥ |
Instrumental | pratīkṣyayā | pratīkṣyābhyām | pratīkṣyābhiḥ |
Dative | pratīkṣyāyai | pratīkṣyābhyām | pratīkṣyābhyaḥ |
Ablative | pratīkṣyāyāḥ | pratīkṣyābhyām | pratīkṣyābhyaḥ |
Genitive | pratīkṣyāyāḥ | pratīkṣyayoḥ | pratīkṣyāṇām |
Locative | pratīkṣyāyām | pratīkṣyayoḥ | pratīkṣyāsu |