Declension table of pratīkṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīkṣyam | pratīkṣye | pratīkṣyāṇi |
Vocative | pratīkṣya | pratīkṣye | pratīkṣyāṇi |
Accusative | pratīkṣyam | pratīkṣye | pratīkṣyāṇi |
Instrumental | pratīkṣyeṇa | pratīkṣyābhyām | pratīkṣyaiḥ |
Dative | pratīkṣyāya | pratīkṣyābhyām | pratīkṣyebhyaḥ |
Ablative | pratīkṣyāt | pratīkṣyābhyām | pratīkṣyebhyaḥ |
Genitive | pratīkṣyasya | pratīkṣyayoḥ | pratīkṣyāṇām |
Locative | pratīkṣye | pratīkṣyayoḥ | pratīkṣyeṣu |