Declension table of ?pratīkṣya

Deva

MasculineSingularDualPlural
Nominativepratīkṣyaḥ pratīkṣyau pratīkṣyāḥ
Vocativepratīkṣya pratīkṣyau pratīkṣyāḥ
Accusativepratīkṣyam pratīkṣyau pratīkṣyān
Instrumentalpratīkṣyeṇa pratīkṣyābhyām pratīkṣyaiḥ pratīkṣyebhiḥ
Dativepratīkṣyāya pratīkṣyābhyām pratīkṣyebhyaḥ
Ablativepratīkṣyāt pratīkṣyābhyām pratīkṣyebhyaḥ
Genitivepratīkṣyasya pratīkṣyayoḥ pratīkṣyāṇām
Locativepratīkṣye pratīkṣyayoḥ pratīkṣyeṣu

Compound pratīkṣya -

Adverb -pratīkṣyam -pratīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria