Declension table of ?pratīkṣitā

Deva

FeminineSingularDualPlural
Nominativepratīkṣitā pratīkṣite pratīkṣitāḥ
Vocativepratīkṣite pratīkṣite pratīkṣitāḥ
Accusativepratīkṣitām pratīkṣite pratīkṣitāḥ
Instrumentalpratīkṣitayā pratīkṣitābhyām pratīkṣitābhiḥ
Dativepratīkṣitāyai pratīkṣitābhyām pratīkṣitābhyaḥ
Ablativepratīkṣitāyāḥ pratīkṣitābhyām pratīkṣitābhyaḥ
Genitivepratīkṣitāyāḥ pratīkṣitayoḥ pratīkṣitānām
Locativepratīkṣitāyām pratīkṣitayoḥ pratīkṣitāsu

Adverb -pratīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria