Declension table of pratīkṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīkṣitā | pratīkṣite | pratīkṣitāḥ |
Vocative | pratīkṣite | pratīkṣite | pratīkṣitāḥ |
Accusative | pratīkṣitām | pratīkṣite | pratīkṣitāḥ |
Instrumental | pratīkṣitayā | pratīkṣitābhyām | pratīkṣitābhiḥ |
Dative | pratīkṣitāyai | pratīkṣitābhyām | pratīkṣitābhyaḥ |
Ablative | pratīkṣitāyāḥ | pratīkṣitābhyām | pratīkṣitābhyaḥ |
Genitive | pratīkṣitāyāḥ | pratīkṣitayoḥ | pratīkṣitānām |
Locative | pratīkṣitāyām | pratīkṣitayoḥ | pratīkṣitāsu |