Declension table of ?pratīkṣita

Deva

MasculineSingularDualPlural
Nominativepratīkṣitaḥ pratīkṣitau pratīkṣitāḥ
Vocativepratīkṣita pratīkṣitau pratīkṣitāḥ
Accusativepratīkṣitam pratīkṣitau pratīkṣitān
Instrumentalpratīkṣitena pratīkṣitābhyām pratīkṣitaiḥ pratīkṣitebhiḥ
Dativepratīkṣitāya pratīkṣitābhyām pratīkṣitebhyaḥ
Ablativepratīkṣitāt pratīkṣitābhyām pratīkṣitebhyaḥ
Genitivepratīkṣitasya pratīkṣitayoḥ pratīkṣitānām
Locativepratīkṣite pratīkṣitayoḥ pratīkṣiteṣu

Compound pratīkṣita -

Adverb -pratīkṣitam -pratīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria