Declension table of ?pratīkṣin

Deva

NeuterSingularDualPlural
Nominativepratīkṣi pratīkṣiṇī pratīkṣīṇi
Vocativepratīkṣin pratīkṣi pratīkṣiṇī pratīkṣīṇi
Accusativepratīkṣi pratīkṣiṇī pratīkṣīṇi
Instrumentalpratīkṣiṇā pratīkṣibhyām pratīkṣibhiḥ
Dativepratīkṣiṇe pratīkṣibhyām pratīkṣibhyaḥ
Ablativepratīkṣiṇaḥ pratīkṣibhyām pratīkṣibhyaḥ
Genitivepratīkṣiṇaḥ pratīkṣiṇoḥ pratīkṣiṇām
Locativepratīkṣiṇi pratīkṣiṇoḥ pratīkṣiṣu

Compound pratīkṣi -

Adverb -pratīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria