Declension table of ?pratīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativepratīkṣiṇī pratīkṣiṇyau pratīkṣiṇyaḥ
Vocativepratīkṣiṇi pratīkṣiṇyau pratīkṣiṇyaḥ
Accusativepratīkṣiṇīm pratīkṣiṇyau pratīkṣiṇīḥ
Instrumentalpratīkṣiṇyā pratīkṣiṇībhyām pratīkṣiṇībhiḥ
Dativepratīkṣiṇyai pratīkṣiṇībhyām pratīkṣiṇībhyaḥ
Ablativepratīkṣiṇyāḥ pratīkṣiṇībhyām pratīkṣiṇībhyaḥ
Genitivepratīkṣiṇyāḥ pratīkṣiṇyoḥ pratīkṣiṇīnām
Locativepratīkṣiṇyām pratīkṣiṇyoḥ pratīkṣiṇīṣu

Compound pratīkṣiṇi - pratīkṣiṇī -

Adverb -pratīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria