Declension table of ?pratīkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativepratīkṣaṇīyā pratīkṣaṇīye pratīkṣaṇīyāḥ
Vocativepratīkṣaṇīye pratīkṣaṇīye pratīkṣaṇīyāḥ
Accusativepratīkṣaṇīyām pratīkṣaṇīye pratīkṣaṇīyāḥ
Instrumentalpratīkṣaṇīyayā pratīkṣaṇīyābhyām pratīkṣaṇīyābhiḥ
Dativepratīkṣaṇīyāyai pratīkṣaṇīyābhyām pratīkṣaṇīyābhyaḥ
Ablativepratīkṣaṇīyāyāḥ pratīkṣaṇīyābhyām pratīkṣaṇīyābhyaḥ
Genitivepratīkṣaṇīyāyāḥ pratīkṣaṇīyayoḥ pratīkṣaṇīyānām
Locativepratīkṣaṇīyāyām pratīkṣaṇīyayoḥ pratīkṣaṇīyāsu

Adverb -pratīkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria