Declension table of ?pratīkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativepratīkṣaṇīyam pratīkṣaṇīye pratīkṣaṇīyāni
Vocativepratīkṣaṇīya pratīkṣaṇīye pratīkṣaṇīyāni
Accusativepratīkṣaṇīyam pratīkṣaṇīye pratīkṣaṇīyāni
Instrumentalpratīkṣaṇīyena pratīkṣaṇīyābhyām pratīkṣaṇīyaiḥ
Dativepratīkṣaṇīyāya pratīkṣaṇīyābhyām pratīkṣaṇīyebhyaḥ
Ablativepratīkṣaṇīyāt pratīkṣaṇīyābhyām pratīkṣaṇīyebhyaḥ
Genitivepratīkṣaṇīyasya pratīkṣaṇīyayoḥ pratīkṣaṇīyānām
Locativepratīkṣaṇīye pratīkṣaṇīyayoḥ pratīkṣaṇīyeṣu

Compound pratīkṣaṇīya -

Adverb -pratīkṣaṇīyam -pratīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria