Declension table of ?pratīghātinī

Deva

FeminineSingularDualPlural
Nominativepratīghātinī pratīghātinyau pratīghātinyaḥ
Vocativepratīghātini pratīghātinyau pratīghātinyaḥ
Accusativepratīghātinīm pratīghātinyau pratīghātinīḥ
Instrumentalpratīghātinyā pratīghātinībhyām pratīghātinībhiḥ
Dativepratīghātinyai pratīghātinībhyām pratīghātinībhyaḥ
Ablativepratīghātinyāḥ pratīghātinībhyām pratīghātinībhyaḥ
Genitivepratīghātinyāḥ pratīghātinyoḥ pratīghātinīnām
Locativepratīghātinyām pratīghātinyoḥ pratīghātinīṣu

Compound pratīghātini - pratīghātinī -

Adverb -pratīghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria