Declension table of pratīghātinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīghātinī | pratīghātinyau | pratīghātinyaḥ |
Vocative | pratīghātini | pratīghātinyau | pratīghātinyaḥ |
Accusative | pratīghātinīm | pratīghātinyau | pratīghātinīḥ |
Instrumental | pratīghātinyā | pratīghātinībhyām | pratīghātinībhiḥ |
Dative | pratīghātinyai | pratīghātinībhyām | pratīghātinībhyaḥ |
Ablative | pratīghātinyāḥ | pratīghātinībhyām | pratīghātinībhyaḥ |
Genitive | pratīghātinyāḥ | pratīghātinyoḥ | pratīghātinīnām |
Locative | pratīghātinyām | pratīghātinyoḥ | pratīghātinīṣu |