Declension table of ?pratīghātin

Deva

MasculineSingularDualPlural
Nominativepratīghātī pratīghātinau pratīghātinaḥ
Vocativepratīghātin pratīghātinau pratīghātinaḥ
Accusativepratīghātinam pratīghātinau pratīghātinaḥ
Instrumentalpratīghātinā pratīghātibhyām pratīghātibhiḥ
Dativepratīghātine pratīghātibhyām pratīghātibhyaḥ
Ablativepratīghātinaḥ pratīghātibhyām pratīghātibhyaḥ
Genitivepratīghātinaḥ pratīghātinoḥ pratīghātinām
Locativepratīghātini pratīghātinoḥ pratīghātiṣu

Compound pratīghāti -

Adverb -pratīghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria