Declension table of pratīcīśa

Deva

MasculineSingularDualPlural
Nominativepratīcīśaḥ pratīcīśau pratīcīśāḥ
Vocativepratīcīśa pratīcīśau pratīcīśāḥ
Accusativepratīcīśam pratīcīśau pratīcīśān
Instrumentalpratīcīśena pratīcīśābhyām pratīcīśaiḥ
Dativepratīcīśāya pratīcīśābhyām pratīcīśebhyaḥ
Ablativepratīcīśāt pratīcīśābhyām pratīcīśebhyaḥ
Genitivepratīcīśasya pratīcīśayoḥ pratīcīśānām
Locativepratīcīśe pratīcīśayoḥ pratīcīśeṣu

Compound pratīcīśa -

Adverb -pratīcīśam -pratīcīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria