Declension table of ?pratīcīnaprajanana

Deva

NeuterSingularDualPlural
Nominativepratīcīnaprajananam pratīcīnaprajanane pratīcīnaprajananāni
Vocativepratīcīnaprajanana pratīcīnaprajanane pratīcīnaprajananāni
Accusativepratīcīnaprajananam pratīcīnaprajanane pratīcīnaprajananāni
Instrumentalpratīcīnaprajananena pratīcīnaprajananābhyām pratīcīnaprajananaiḥ
Dativepratīcīnaprajananāya pratīcīnaprajananābhyām pratīcīnaprajananebhyaḥ
Ablativepratīcīnaprajananāt pratīcīnaprajananābhyām pratīcīnaprajananebhyaḥ
Genitivepratīcīnaprajananasya pratīcīnaprajananayoḥ pratīcīnaprajananānām
Locativepratīcīnaprajanane pratīcīnaprajananayoḥ pratīcīnaprajananeṣu

Compound pratīcīnaprajanana -

Adverb -pratīcīnaprajananam -pratīcīnaprajananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria