Declension table of ?pratīcīnaphalā

Deva

FeminineSingularDualPlural
Nominativepratīcīnaphalā pratīcīnaphale pratīcīnaphalāḥ
Vocativepratīcīnaphale pratīcīnaphale pratīcīnaphalāḥ
Accusativepratīcīnaphalām pratīcīnaphale pratīcīnaphalāḥ
Instrumentalpratīcīnaphalayā pratīcīnaphalābhyām pratīcīnaphalābhiḥ
Dativepratīcīnaphalāyai pratīcīnaphalābhyām pratīcīnaphalābhyaḥ
Ablativepratīcīnaphalāyāḥ pratīcīnaphalābhyām pratīcīnaphalābhyaḥ
Genitivepratīcīnaphalāyāḥ pratīcīnaphalayoḥ pratīcīnaphalānām
Locativepratīcīnaphalāyām pratīcīnaphalayoḥ pratīcīnaphalāsu

Adverb -pratīcīnaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria