Declension table of ?pratīcīnaphala

Deva

MasculineSingularDualPlural
Nominativepratīcīnaphalaḥ pratīcīnaphalau pratīcīnaphalāḥ
Vocativepratīcīnaphala pratīcīnaphalau pratīcīnaphalāḥ
Accusativepratīcīnaphalam pratīcīnaphalau pratīcīnaphalān
Instrumentalpratīcīnaphalena pratīcīnaphalābhyām pratīcīnaphalaiḥ pratīcīnaphalebhiḥ
Dativepratīcīnaphalāya pratīcīnaphalābhyām pratīcīnaphalebhyaḥ
Ablativepratīcīnaphalāt pratīcīnaphalābhyām pratīcīnaphalebhyaḥ
Genitivepratīcīnaphalasya pratīcīnaphalayoḥ pratīcīnaphalānām
Locativepratīcīnaphale pratīcīnaphalayoḥ pratīcīnaphaleṣu

Compound pratīcīnaphala -

Adverb -pratīcīnaphalam -pratīcīnaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria