Declension table of ?pratīcīnamukhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīcīnamukham | pratīcīnamukhe | pratīcīnamukhāni |
Vocative | pratīcīnamukha | pratīcīnamukhe | pratīcīnamukhāni |
Accusative | pratīcīnamukham | pratīcīnamukhe | pratīcīnamukhāni |
Instrumental | pratīcīnamukhena | pratīcīnamukhābhyām | pratīcīnamukhaiḥ |
Dative | pratīcīnamukhāya | pratīcīnamukhābhyām | pratīcīnamukhebhyaḥ |
Ablative | pratīcīnamukhāt | pratīcīnamukhābhyām | pratīcīnamukhebhyaḥ |
Genitive | pratīcīnamukhasya | pratīcīnamukhayoḥ | pratīcīnamukhānām |
Locative | pratīcīnamukhe | pratīcīnamukhayoḥ | pratīcīnamukheṣu |