Declension table of pratīcchaka

Deva

MasculineSingularDualPlural
Nominativepratīcchakaḥ pratīcchakau pratīcchakāḥ
Vocativepratīcchaka pratīcchakau pratīcchakāḥ
Accusativepratīcchakam pratīcchakau pratīcchakān
Instrumentalpratīcchakena pratīcchakābhyām pratīcchakaiḥ
Dativepratīcchakāya pratīcchakābhyām pratīcchakebhyaḥ
Ablativepratīcchakāt pratīcchakābhyām pratīcchakebhyaḥ
Genitivepratīcchakasya pratīcchakayoḥ pratīcchakānām
Locativepratīcchake pratīcchakayoḥ pratīcchakeṣu

Compound pratīcchaka -

Adverb -pratīcchakam -pratīcchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria