Declension table of ?pratīṣita

Deva

NeuterSingularDualPlural
Nominativepratīṣitam pratīṣite pratīṣitāni
Vocativepratīṣita pratīṣite pratīṣitāni
Accusativepratīṣitam pratīṣite pratīṣitāni
Instrumentalpratīṣitena pratīṣitābhyām pratīṣitaiḥ
Dativepratīṣitāya pratīṣitābhyām pratīṣitebhyaḥ
Ablativepratīṣitāt pratīṣitābhyām pratīṣitebhyaḥ
Genitivepratīṣitasya pratīṣitayoḥ pratīṣitānām
Locativepratīṣite pratīṣitayoḥ pratīṣiteṣu

Compound pratīṣita -

Adverb -pratīṣitam -pratīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria