Declension table of ?pratihrāsa

Deva

MasculineSingularDualPlural
Nominativepratihrāsaḥ pratihrāsau pratihrāsāḥ
Vocativepratihrāsa pratihrāsau pratihrāsāḥ
Accusativepratihrāsam pratihrāsau pratihrāsān
Instrumentalpratihrāsena pratihrāsābhyām pratihrāsaiḥ pratihrāsebhiḥ
Dativepratihrāsāya pratihrāsābhyām pratihrāsebhyaḥ
Ablativepratihrāsāt pratihrāsābhyām pratihrāsebhyaḥ
Genitivepratihrāsasya pratihrāsayoḥ pratihrāsānām
Locativepratihrāse pratihrāsayoḥ pratihrāseṣu

Compound pratihrāsa -

Adverb -pratihrāsam -pratihrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria