Declension table of ?pratihotavya

Deva

NeuterSingularDualPlural
Nominativepratihotavyam pratihotavye pratihotavyāni
Vocativepratihotavya pratihotavye pratihotavyāni
Accusativepratihotavyam pratihotavye pratihotavyāni
Instrumentalpratihotavyena pratihotavyābhyām pratihotavyaiḥ
Dativepratihotavyāya pratihotavyābhyām pratihotavyebhyaḥ
Ablativepratihotavyāt pratihotavyābhyām pratihotavyebhyaḥ
Genitivepratihotavyasya pratihotavyayoḥ pratihotavyānām
Locativepratihotavye pratihotavyayoḥ pratihotavyeṣu

Compound pratihotavya -

Adverb -pratihotavyam -pratihotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria