Declension table of ?pratihitāyinī

Deva

FeminineSingularDualPlural
Nominativepratihitāyinī pratihitāyinyau pratihitāyinyaḥ
Vocativepratihitāyini pratihitāyinyau pratihitāyinyaḥ
Accusativepratihitāyinīm pratihitāyinyau pratihitāyinīḥ
Instrumentalpratihitāyinyā pratihitāyinībhyām pratihitāyinībhiḥ
Dativepratihitāyinyai pratihitāyinībhyām pratihitāyinībhyaḥ
Ablativepratihitāyinyāḥ pratihitāyinībhyām pratihitāyinībhyaḥ
Genitivepratihitāyinyāḥ pratihitāyinyoḥ pratihitāyinīnām
Locativepratihitāyinyām pratihitāyinyoḥ pratihitāyinīṣu

Compound pratihitāyini - pratihitāyinī -

Adverb -pratihitāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria