Declension table of ?pratihitā

Deva

FeminineSingularDualPlural
Nominativepratihitā pratihite pratihitāḥ
Vocativepratihite pratihite pratihitāḥ
Accusativepratihitām pratihite pratihitāḥ
Instrumentalpratihitayā pratihitābhyām pratihitābhiḥ
Dativepratihitāyai pratihitābhyām pratihitābhyaḥ
Ablativepratihitāyāḥ pratihitābhyām pratihitābhyaḥ
Genitivepratihitāyāḥ pratihitayoḥ pratihitānām
Locativepratihitāyām pratihitayoḥ pratihitāsu

Adverb -pratihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria