Declension table of ?pratihita

Deva

MasculineSingularDualPlural
Nominativepratihitaḥ pratihitau pratihitāḥ
Vocativepratihita pratihitau pratihitāḥ
Accusativepratihitam pratihitau pratihitān
Instrumentalpratihitena pratihitābhyām pratihitaiḥ pratihitebhiḥ
Dativepratihitāya pratihitābhyām pratihitebhyaḥ
Ablativepratihitāt pratihitābhyām pratihitebhyaḥ
Genitivepratihitasya pratihitayoḥ pratihitānām
Locativepratihite pratihitayoḥ pratihiteṣu

Compound pratihita -

Adverb -pratihitam -pratihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria