Declension table of ?pratihiṃsitā

Deva

FeminineSingularDualPlural
Nominativepratihiṃsitā pratihiṃsite pratihiṃsitāḥ
Vocativepratihiṃsite pratihiṃsite pratihiṃsitāḥ
Accusativepratihiṃsitām pratihiṃsite pratihiṃsitāḥ
Instrumentalpratihiṃsitayā pratihiṃsitābhyām pratihiṃsitābhiḥ
Dativepratihiṃsitāyai pratihiṃsitābhyām pratihiṃsitābhyaḥ
Ablativepratihiṃsitāyāḥ pratihiṃsitābhyām pratihiṃsitābhyaḥ
Genitivepratihiṃsitāyāḥ pratihiṃsitayoḥ pratihiṃsitānām
Locativepratihiṃsitāyām pratihiṃsitayoḥ pratihiṃsitāsu

Adverb -pratihiṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria