Declension table of ?pratihiṃsita

Deva

NeuterSingularDualPlural
Nominativepratihiṃsitam pratihiṃsite pratihiṃsitāni
Vocativepratihiṃsita pratihiṃsite pratihiṃsitāni
Accusativepratihiṃsitam pratihiṃsite pratihiṃsitāni
Instrumentalpratihiṃsitena pratihiṃsitābhyām pratihiṃsitaiḥ
Dativepratihiṃsitāya pratihiṃsitābhyām pratihiṃsitebhyaḥ
Ablativepratihiṃsitāt pratihiṃsitābhyām pratihiṃsitebhyaḥ
Genitivepratihiṃsitasya pratihiṃsitayoḥ pratihiṃsitānām
Locativepratihiṃsite pratihiṃsitayoḥ pratihiṃsiteṣu

Compound pratihiṃsita -

Adverb -pratihiṃsitam -pratihiṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria