Declension table of ?pratihiṃsita

Deva

MasculineSingularDualPlural
Nominativepratihiṃsitaḥ pratihiṃsitau pratihiṃsitāḥ
Vocativepratihiṃsita pratihiṃsitau pratihiṃsitāḥ
Accusativepratihiṃsitam pratihiṃsitau pratihiṃsitān
Instrumentalpratihiṃsitena pratihiṃsitābhyām pratihiṃsitaiḥ pratihiṃsitebhiḥ
Dativepratihiṃsitāya pratihiṃsitābhyām pratihiṃsitebhyaḥ
Ablativepratihiṃsitāt pratihiṃsitābhyām pratihiṃsitebhyaḥ
Genitivepratihiṃsitasya pratihiṃsitayoḥ pratihiṃsitānām
Locativepratihiṃsite pratihiṃsitayoḥ pratihiṃsiteṣu

Compound pratihiṃsita -

Adverb -pratihiṃsitam -pratihiṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria