Declension table of ?pratihati

Deva

FeminineSingularDualPlural
Nominativepratihatiḥ pratihatī pratihatayaḥ
Vocativepratihate pratihatī pratihatayaḥ
Accusativepratihatim pratihatī pratihatīḥ
Instrumentalpratihatyā pratihatibhyām pratihatibhiḥ
Dativepratihatyai pratihataye pratihatibhyām pratihatibhyaḥ
Ablativepratihatyāḥ pratihateḥ pratihatibhyām pratihatibhyaḥ
Genitivepratihatyāḥ pratihateḥ pratihatyoḥ pratihatīnām
Locativepratihatyām pratihatau pratihatyoḥ pratihatiṣu

Compound pratihati -

Adverb -pratihati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria