Declension table of pratihatamatiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratihatamati | pratihatamatinī | pratihatamatīni |
Vocative | pratihatamati | pratihatamatinī | pratihatamatīni |
Accusative | pratihatamati | pratihatamatinī | pratihatamatīni |
Instrumental | pratihatamatinā | pratihatamatibhyām | pratihatamatibhiḥ |
Dative | pratihatamatine | pratihatamatibhyām | pratihatamatibhyaḥ |
Ablative | pratihatamatinaḥ | pratihatamatibhyām | pratihatamatibhyaḥ |
Genitive | pratihatamatinaḥ | pratihatamatinoḥ | pratihatamatīnām |
Locative | pratihatamatini | pratihatamatinoḥ | pratihatamatiṣu |