Declension table of pratihata

Deva

NeuterSingularDualPlural
Nominativepratihatam pratihate pratihatāni
Vocativepratihata pratihate pratihatāni
Accusativepratihatam pratihate pratihatāni
Instrumentalpratihatena pratihatābhyām pratihataiḥ
Dativepratihatāya pratihatābhyām pratihatebhyaḥ
Ablativepratihatāt pratihatābhyām pratihatebhyaḥ
Genitivepratihatasya pratihatayoḥ pratihatānām
Locativepratihate pratihatayoḥ pratihateṣu

Compound pratihata -

Adverb -pratihatam -pratihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria