Declension table of pratihata

Deva

MasculineSingularDualPlural
Nominativepratihataḥ pratihatau pratihatāḥ
Vocativepratihata pratihatau pratihatāḥ
Accusativepratihatam pratihatau pratihatān
Instrumentalpratihatena pratihatābhyām pratihataiḥ pratihatebhiḥ
Dativepratihatāya pratihatābhyām pratihatebhyaḥ
Ablativepratihatāt pratihatābhyām pratihatebhyaḥ
Genitivepratihatasya pratihatayoḥ pratihatānām
Locativepratihate pratihatayoḥ pratihateṣu

Compound pratihata -

Adverb -pratihatam -pratihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria