Declension table of ?pratihastaka

Deva

MasculineSingularDualPlural
Nominativepratihastakaḥ pratihastakau pratihastakāḥ
Vocativepratihastaka pratihastakau pratihastakāḥ
Accusativepratihastakam pratihastakau pratihastakān
Instrumentalpratihastakena pratihastakābhyām pratihastakaiḥ pratihastakebhiḥ
Dativepratihastakāya pratihastakābhyām pratihastakebhyaḥ
Ablativepratihastakāt pratihastakābhyām pratihastakebhyaḥ
Genitivepratihastakasya pratihastakayoḥ pratihastakānām
Locativepratihastake pratihastakayoḥ pratihastakeṣu

Compound pratihastaka -

Adverb -pratihastakam -pratihastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria