Declension table of ?pratiharṣaṇā

Deva

FeminineSingularDualPlural
Nominativepratiharṣaṇā pratiharṣaṇe pratiharṣaṇāḥ
Vocativepratiharṣaṇe pratiharṣaṇe pratiharṣaṇāḥ
Accusativepratiharṣaṇām pratiharṣaṇe pratiharṣaṇāḥ
Instrumentalpratiharṣaṇayā pratiharṣaṇābhyām pratiharṣaṇābhiḥ
Dativepratiharṣaṇāyai pratiharṣaṇābhyām pratiharṣaṇābhyaḥ
Ablativepratiharṣaṇāyāḥ pratiharṣaṇābhyām pratiharṣaṇābhyaḥ
Genitivepratiharṣaṇāyāḥ pratiharṣaṇayoḥ pratiharṣaṇānām
Locativepratiharṣaṇāyām pratiharṣaṇayoḥ pratiharṣaṇāsu

Adverb -pratiharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria