Declension table of ?pratiharṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratiharṣaṇam pratiharṣaṇe pratiharṣaṇāni
Vocativepratiharṣaṇa pratiharṣaṇe pratiharṣaṇāni
Accusativepratiharṣaṇam pratiharṣaṇe pratiharṣaṇāni
Instrumentalpratiharṣaṇena pratiharṣaṇābhyām pratiharṣaṇaiḥ
Dativepratiharṣaṇāya pratiharṣaṇābhyām pratiharṣaṇebhyaḥ
Ablativepratiharṣaṇāt pratiharṣaṇābhyām pratiharṣaṇebhyaḥ
Genitivepratiharṣaṇasya pratiharṣaṇayoḥ pratiharṣaṇānām
Locativepratiharṣaṇe pratiharṣaṇayoḥ pratiharṣaṇeṣu

Compound pratiharṣaṇa -

Adverb -pratiharṣaṇam -pratiharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria