Declension table of pratiharṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiharṣaṇam | pratiharṣaṇe | pratiharṣaṇāni |
Vocative | pratiharṣaṇa | pratiharṣaṇe | pratiharṣaṇāni |
Accusative | pratiharṣaṇam | pratiharṣaṇe | pratiharṣaṇāni |
Instrumental | pratiharṣaṇena | pratiharṣaṇābhyām | pratiharṣaṇaiḥ |
Dative | pratiharṣaṇāya | pratiharṣaṇābhyām | pratiharṣaṇebhyaḥ |
Ablative | pratiharṣaṇāt | pratiharṣaṇābhyām | pratiharṣaṇebhyaḥ |
Genitive | pratiharṣaṇasya | pratiharṣaṇayoḥ | pratiharṣaṇānām |
Locative | pratiharṣaṇe | pratiharṣaṇayoḥ | pratiharṣaṇeṣu |