Declension table of pratiharṣaṇa

Deva

MasculineSingularDualPlural
Nominativepratiharṣaṇaḥ pratiharṣaṇau pratiharṣaṇāḥ
Vocativepratiharṣaṇa pratiharṣaṇau pratiharṣaṇāḥ
Accusativepratiharṣaṇam pratiharṣaṇau pratiharṣaṇān
Instrumentalpratiharṣaṇena pratiharṣaṇābhyām pratiharṣaṇaiḥ
Dativepratiharṣaṇāya pratiharṣaṇābhyām pratiharṣaṇebhyaḥ
Ablativepratiharṣaṇāt pratiharṣaṇābhyām pratiharṣaṇebhyaḥ
Genitivepratiharṣaṇasya pratiharṣaṇayoḥ pratiharṣaṇānām
Locativepratiharṣaṇe pratiharṣaṇayoḥ pratiharṣaṇeṣu

Compound pratiharṣaṇa -

Adverb -pratiharṣaṇam -pratiharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria