Declension table of ?pratiharṣa

Deva

MasculineSingularDualPlural
Nominativepratiharṣaḥ pratiharṣau pratiharṣāḥ
Vocativepratiharṣa pratiharṣau pratiharṣāḥ
Accusativepratiharṣam pratiharṣau pratiharṣān
Instrumentalpratiharṣeṇa pratiharṣābhyām pratiharṣaiḥ pratiharṣebhiḥ
Dativepratiharṣāya pratiharṣābhyām pratiharṣebhyaḥ
Ablativepratiharṣāt pratiharṣābhyām pratiharṣebhyaḥ
Genitivepratiharṣasya pratiharṣayoḥ pratiharṣāṇām
Locativepratiharṣe pratiharṣayoḥ pratiharṣeṣu

Compound pratiharṣa -

Adverb -pratiharṣam -pratiharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria