Declension table of pratihantavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratihantavyam | pratihantavye | pratihantavyāni |
Vocative | pratihantavya | pratihantavye | pratihantavyāni |
Accusative | pratihantavyam | pratihantavye | pratihantavyāni |
Instrumental | pratihantavyena | pratihantavyābhyām | pratihantavyaiḥ |
Dative | pratihantavyāya | pratihantavyābhyām | pratihantavyebhyaḥ |
Ablative | pratihantavyāt | pratihantavyābhyām | pratihantavyebhyaḥ |
Genitive | pratihantavyasya | pratihantavyayoḥ | pratihantavyānām |
Locative | pratihantavye | pratihantavyayoḥ | pratihantavyeṣu |