Declension table of ?pratihantavya

Deva

NeuterSingularDualPlural
Nominativepratihantavyam pratihantavye pratihantavyāni
Vocativepratihantavya pratihantavye pratihantavyāni
Accusativepratihantavyam pratihantavye pratihantavyāni
Instrumentalpratihantavyena pratihantavyābhyām pratihantavyaiḥ
Dativepratihantavyāya pratihantavyābhyām pratihantavyebhyaḥ
Ablativepratihantavyāt pratihantavyābhyām pratihantavyebhyaḥ
Genitivepratihantavyasya pratihantavyayoḥ pratihantavyānām
Locativepratihantavye pratihantavyayoḥ pratihantavyeṣu

Compound pratihantavya -

Adverb -pratihantavyam -pratihantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria