Declension table of ?pratihantṛ

Deva

MasculineSingularDualPlural
Nominativepratihantā pratihantārau pratihantāraḥ
Vocativepratihantaḥ pratihantārau pratihantāraḥ
Accusativepratihantāram pratihantārau pratihantṝn
Instrumentalpratihantrā pratihantṛbhyām pratihantṛbhiḥ
Dativepratihantre pratihantṛbhyām pratihantṛbhyaḥ
Ablativepratihantuḥ pratihantṛbhyām pratihantṛbhyaḥ
Genitivepratihantuḥ pratihantroḥ pratihantṝṇām
Locativepratihantari pratihantroḥ pratihantṛṣu

Compound pratihantṛ -

Adverb -pratihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria