Declension table of ?pratihanana

Deva

NeuterSingularDualPlural
Nominativepratihananam pratihanane pratihananāni
Vocativepratihanana pratihanane pratihananāni
Accusativepratihananam pratihanane pratihananāni
Instrumentalpratihananena pratihananābhyām pratihananaiḥ
Dativepratihananāya pratihananābhyām pratihananebhyaḥ
Ablativepratihananāt pratihananābhyām pratihananebhyaḥ
Genitivepratihananasya pratihananayoḥ pratihananānām
Locativepratihanane pratihananayoḥ pratihananeṣu

Compound pratihanana -

Adverb -pratihananam -pratihananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria