Declension table of pratihāravatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratihāravat | pratihāravantī pratihāravatī | pratihāravanti |
Vocative | pratihāravat | pratihāravantī pratihāravatī | pratihāravanti |
Accusative | pratihāravat | pratihāravantī pratihāravatī | pratihāravanti |
Instrumental | pratihāravatā | pratihāravadbhyām | pratihāravadbhiḥ |
Dative | pratihāravate | pratihāravadbhyām | pratihāravadbhyaḥ |
Ablative | pratihāravataḥ | pratihāravadbhyām | pratihāravadbhyaḥ |
Genitive | pratihāravataḥ | pratihāravatoḥ | pratihāravatām |
Locative | pratihāravati | pratihāravatoḥ | pratihāravatsu |