Declension table of ?pratihāravat

Deva

MasculineSingularDualPlural
Nominativepratihāravān pratihāravantau pratihāravantaḥ
Vocativepratihāravan pratihāravantau pratihāravantaḥ
Accusativepratihāravantam pratihāravantau pratihāravataḥ
Instrumentalpratihāravatā pratihāravadbhyām pratihāravadbhiḥ
Dativepratihāravate pratihāravadbhyām pratihāravadbhyaḥ
Ablativepratihāravataḥ pratihāravadbhyām pratihāravadbhyaḥ
Genitivepratihāravataḥ pratihāravatoḥ pratihāravatām
Locativepratihāravati pratihāravatoḥ pratihāravatsu

Compound pratihāravat -

Adverb -pratihāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria