Declension table of ?pratihānākūṭa

Deva

MasculineSingularDualPlural
Nominativepratihānākūṭaḥ pratihānākūṭau pratihānākūṭāḥ
Vocativepratihānākūṭa pratihānākūṭau pratihānākūṭāḥ
Accusativepratihānākūṭam pratihānākūṭau pratihānākūṭān
Instrumentalpratihānākūṭena pratihānākūṭābhyām pratihānākūṭaiḥ pratihānākūṭebhiḥ
Dativepratihānākūṭāya pratihānākūṭābhyām pratihānākūṭebhyaḥ
Ablativepratihānākūṭāt pratihānākūṭābhyām pratihānākūṭebhyaḥ
Genitivepratihānākūṭasya pratihānākūṭayoḥ pratihānākūṭānām
Locativepratihānākūṭe pratihānākūṭayoḥ pratihānākūṭeṣu

Compound pratihānākūṭa -

Adverb -pratihānākūṭam -pratihānākūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria