Declension table of pratihṛta

Deva

NeuterSingularDualPlural
Nominativepratihṛtam pratihṛte pratihṛtāni
Vocativepratihṛta pratihṛte pratihṛtāni
Accusativepratihṛtam pratihṛte pratihṛtāni
Instrumentalpratihṛtena pratihṛtābhyām pratihṛtaiḥ
Dativepratihṛtāya pratihṛtābhyām pratihṛtebhyaḥ
Ablativepratihṛtāt pratihṛtābhyām pratihṛtebhyaḥ
Genitivepratihṛtasya pratihṛtayoḥ pratihṛtānām
Locativepratihṛte pratihṛtayoḥ pratihṛteṣu

Compound pratihṛta -

Adverb -pratihṛtam -pratihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria