Declension table of ?pratigupya

Deva

NeuterSingularDualPlural
Nominativepratigupyam pratigupye pratigupyāni
Vocativepratigupya pratigupye pratigupyāni
Accusativepratigupyam pratigupye pratigupyāni
Instrumentalpratigupyena pratigupyābhyām pratigupyaiḥ
Dativepratigupyāya pratigupyābhyām pratigupyebhyaḥ
Ablativepratigupyāt pratigupyābhyām pratigupyebhyaḥ
Genitivepratigupyasya pratigupyayoḥ pratigupyānām
Locativepratigupye pratigupyayoḥ pratigupyeṣu

Compound pratigupya -

Adverb -pratigupyam -pratigupyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria