Declension table of ?pratiguptā

Deva

FeminineSingularDualPlural
Nominativepratiguptā pratigupte pratiguptāḥ
Vocativepratigupte pratigupte pratiguptāḥ
Accusativepratiguptām pratigupte pratiguptāḥ
Instrumentalpratiguptayā pratiguptābhyām pratiguptābhiḥ
Dativepratiguptāyai pratiguptābhyām pratiguptābhyaḥ
Ablativepratiguptāyāḥ pratiguptābhyām pratiguptābhyaḥ
Genitivepratiguptāyāḥ pratiguptayoḥ pratiguptānām
Locativepratiguptāyām pratiguptayoḥ pratiguptāsu

Adverb -pratiguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria