Declension table of ?pratigupta

Deva

MasculineSingularDualPlural
Nominativepratiguptaḥ pratiguptau pratiguptāḥ
Vocativepratigupta pratiguptau pratiguptāḥ
Accusativepratiguptam pratiguptau pratiguptān
Instrumentalpratiguptena pratiguptābhyām pratiguptaiḥ pratiguptebhiḥ
Dativepratiguptāya pratiguptābhyām pratiguptebhyaḥ
Ablativepratiguptāt pratiguptābhyām pratiguptebhyaḥ
Genitivepratiguptasya pratiguptayoḥ pratiguptānām
Locativepratigupte pratiguptayoḥ pratigupteṣu

Compound pratigupta -

Adverb -pratiguptam -pratiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria